Maharashtra State Board Class 10 Sanskrit Amod Solutions Chapter 9 धेनोाघः पलायते

Sanskrit Amod Std 10 Digest Chapter 9 धेनोाघः पलायते Textbook Questions and Answers भाषाभ्यास: 1. पूर्णवाक्येन उत्तरं लिखत । प्रश्न अ.चिमणराव: कस्यां मग्नः?उत्तरम् :चिमणराव: पत्रक्रीडायां मग्नः। प्रश्न आ.क्रीडायां को व्याघ्रं भल्लूकं च नाटयत:?उत्तरम् :क्रीडायां द्वौ बहुरूपधारिणौ नरौ व्यानं भल्लूकं च नाटयतः। प्रश्न इ.महिला केन मूर्च्छिता?उत्तरम् :महिला व्याघ्रस्य मनुष्यबाण्या भाषणेन मूर्छिता। प्रश्न ई.चिमणरावेण किं निश्चितम् ?उत्तरम् … Read more

Maharashtra State Board Class 10 Sanskrit Amod Solutions Chapter 8 वाचनप्रशंसा

Sanskrit Amod Std 10 Digest Chapter 8 वाचनप्रशंसा Textbook Questions and Answers भाषाभ्यास: 1. पूर्णवाक्येन उत्तरं लिखत । प्रश्न अ.वाचनेन के गुणाः वर्धन्ते ?उत्तरम् :वाचनेन शीलं, सद्गुणसम्पत्तिः, ज्ञानं, विज्ञानं उत्साहः च एते गुणा: वर्धन्ते। प्रश्न आ.वाचनेन मनुजाः किं बोधन्ते ?उत्तरम् :वाचनेन मनुजा: बहून् विषयान् बोधन्ते। प्रश्न इ.विद्यार्थिना कथं कालक्षेपः न कर्तव्यः ?उत्तरम् :विद्यार्थिना वृथाभ्रमणेन, कुक्रीडया, … Read more

Maharashtra State Board Class 10 Sanskrit Amod Solutions Chapter 7 संस्कृतनाट्यस्तबकः

Sanskrit Amod Std 10 Digest Chapter 7 संस्कृतनाट्यस्तबकः Textbook Questions and Answers भाषाभ्यास: 1. माध्यमभाषया उत्तरत । दुष्यन्तस्य कानि स्वभाववैशिष्ट्यानि ज्ञायन्ते? प्रश्न 1.दुष्यन्तस्य कानि स्वभाववैशिष्ट्यानि ज्ञायन्ते?उत्तरम् :अभिज्ञानशाकुंतल ही कालिदासाची प्रसिद्ध व रंजक अशी कलाकृती आहे. त्याच्या कलाकृतींमध्ये मानवी स्वभाव उत्कृष्टरित्या रंगविले आहेत. अभिज्ञानशाकुंतल या नाटकाचा नायक, दुष्यंत ही गाजलेली व्यक्तिरेखा आहे. जेव्हा दुष्यंत राजा हरिणाची … Read more

Maharashtra State Board Class 10 Sanskrit Amod Solutions Chapter 6 युग्ममाला

Sanskrit Amod Std 10 Digest Chapter 6 युग्ममाला Textbook Questions and Answers भाषाभ्यास: श्लोकः 1 1. पूर्णवाक्येन उत्तरत। प्रश्न अ.कनकपरीक्षा कथं भवति?उत्तरम् :निघर्षणच्छेदनतापताडनैः एतै: चतुर्भिः प्रकारैः कनकपरीक्षा भवति। प्रश्न आ.पुरुषपरीक्षा कथं भवति?उत्तरम् :पुरुषपरीक्षा श्रुतेन शीलेन गुणेन कर्मणा (इति) चतुर्भिः प्रकारैः भवति। 2. जालरेखाचित्रं पूरयत प्रश्न अ.उत्तरम् : प्रश्न आ.उत्तरम् : 3. माध्यमभाषया उत्तरत । प्रश्न … Read more

Maharashtra State Board Class 10 Sanskrit Amod Solutions Chapter 5 स एव परमाणुः

Sanskrit Amod Std 10 Digest Chapter 5 स एव परमाणुः Textbook Questions and Answers भाषाभ्यास: 1. पूर्णवाक्येन उत्तरं लिखत । प्रश्न अ.अर्णवः पाकगृहात् किम् आनयति?उत्तरम्‌ :‌अर्णवः पाकगृहात् मुष्टिमात्रान् तण्डुलान् आनयति। प्रश्न आ.कः परमाणुः?उत्तरम्‌ :‌द्रव्यस्य अन्तिम : घटक : मूलं तत्त्वं च परमाणुः । प्रश्न इ.परमाणुसिद्धान्तः केन महर्षिणा कथितः?उत्तरम्‌ :‌परमाणुसिद्धान्त: कणादमहर्षिणा कथितः । प्रश्न ई.महर्षिणा कणादेन … Read more

Maharashtra State Board Class 10 Sanskrit Amod Solutions Chapter 4 अमूल्यं कमलम्

Sanskrit Amod Std 10 Digest Chapter 4 अमूल्यं कमलम् Textbook Questions and Answers भाषाभ्यास: 1. पूर्णवाक्येन उत्तरं लिखत । प्रश्न अ.सुदासः कः आसीत् ?उत्तरम्‌ :‌सुदास: उद्यानपाल: आसीत्। प्रश्न आ.पद्यं कदा व्यकसत्?उत्तरम्‌ :‌पद्यं शिशिर-ऋतौ व्यकसत्। प्रश्न इ.पद्यं कीदृशम्?उत्तरम्‌ :‌पद्मं व्योम्नि बालसूर्यबिम्बम् इव आसीत्। प्रश्न ई.पद्यं विक्रेतुं सुदासः कुत्र स्थितः?उत्तरम्‌ :‌पा विक्रेतुं सुदास: राजसद्मनः पुरतः स्थितः। प्रश्न … Read more

Maharashtra State Board Class 10 Sanskrit Amod Solutions Chapter 3 सूक्तिसुधा

Sanskrit Amod Std 10 Digest Chapter 3 सूक्तिसुधा Textbook Questions and Answers भाषाभ्यासः श्लोकः 1 1. पूर्णवाक्येन उत्तरत। प्रश्न अ.का गुरूणां गुरुः ?उत्तरम्‌ :‌विद्या गुरूणां गुरुः। प्रश्न आ.किं राजसु न पूज्यते ?उत्तरम्‌ :‌धनं राजसु न पूज्यते। प्रश्न इ.कः पशुः एव ?उत्तरम्‌ :‌विद्याविहीन : पशुः एव। 2. माध्यमभाषया उत्तरत । प्रश्न अ.‘विद्या नाम नरस्य’ . . … Read more

Maharashtra State Board Class 10 Sanskrit Amod Solutions Chapter 2 व्यसने मित्रपरीक्षा

Sanskrit Amod Std 10 Digest Chapter 2 व्यसने मित्रपरीक्षा Textbook Questions and Answers अवबोधनम्‌ : 1. पूर्णवाक्येन उत्तरं लिखत । प्रश्न अ.अरण्ये कौ निवसतः स्म ?उत्तरम्‌ :‌अरण्ये मृग: काक:च निवसतः स्म। प्रश्न आ.काकः किम् उपादिशत् ?‌उत्तरम्‌ :‌काक: उपादिशत्, “अकस्मादागन्तुना सह मित्रता न युक्ता।” प्रश्न इ.मृगः प्रत्यहं क्षेत्रं गत्वा किम् अकरोत् ?‌उत्तरम्‌ :‌मृगः प्रत्यहं क्षेत्रं गत्वा … Read more

Maharashtra State Board Class 10 Sanskrit Amod Solutions Chapter 1 आधकृषकः पृयुवैयः

Sanskrit Amod Std 10 Digest Chapter 1 आधकृषकः पृयुवैयः Textbook Questions and Answers भाषाभ्यासः 1. पूर्णवाक्येन उत्तरं लिखत । प्रश्न अ.चारणा: किमर्थम् उत्सुका: ?‌उत्तरम्‌ :‌चारणा:‌ ‌पृथुनृपस्य‌ ‌स्तुति‌ ‌गातुम्‌ ‌उत्सुकाः‌ ‌।‌ प्रश्न आ.भ्रमणसमये पृथुराजेन किं दृष्टम् ?‌उत्तरम्‌ :भ्रमणसमये‌ ‌पृथुराजेन‌ ‌दृष्टं‌ ‌यत्‌ ‌प्रजा:‌ ‌अतीव‌ ‌कृशाः‌ ‌अशक्ता:‌‌ च।‌ ‌ता:‌ ‌पशुवत्‌ ‌जीवन्ति।‌ ‌निकृष्टान्नं‌ ‌खादन्ति।‌ ‌ प्रश्न इ.वसुन्धरायाः उदरे किं … Read more

Maharashtra State Board Class 11 Secretarial Practice Solutions Chapter 12 Correspondence with Statutory Authorities

1A. Select the correct answer from the options given below and rewrite the statements. Question 1._____________ is the main authority to regulate the administration of Companies Act, 2013 in India.(a) MCA(b) Company Secretary(c) Board of DirectorsAnswer:(a) MCA Question 2.The headquarters of MCA is at _____________(a) Mumbai(b) New Delhi(c) PuneAnswer:(b) New Delhi Question 3.To administer the … Read more