Maharashtra State Board Class 10 Sanskrit Amod Solutions Chapter 9 धेनोाघः पलायते
Sanskrit Amod Std 10 Digest Chapter 9 धेनोाघः पलायते Textbook Questions and Answers भाषाभ्यास: 1. पूर्णवाक्येन उत्तरं लिखत । प्रश्न अ.चिमणराव: कस्यां मग्नः?उत्तरम् :चिमणराव: पत्रक्रीडायां मग्नः। प्रश्न आ.क्रीडायां को व्याघ्रं भल्लूकं च नाटयत:?उत्तरम् :क्रीडायां द्वौ बहुरूपधारिणौ नरौ व्यानं भल्लूकं च नाटयतः। प्रश्न इ.महिला केन मूर्च्छिता?उत्तरम् :महिला व्याघ्रस्य मनुष्यबाण्या भाषणेन मूर्छिता। प्रश्न ई.चिमणरावेण किं निश्चितम् ?उत्तरम् … Read more