Maharashtra State Board Class 10 Sanskrit Amod Solutions Chapter 13 चित्रकाव्यम्
Sanskrit Amod Std 10 Digest Chapter 13 चित्रकाव्यम् Textbook Questions and Answers भाषाभ्यास: श्लोकः 1 1. पूर्णवाक्येन उत्तरत। प्रश्न अ.कृष्णः कं जघान?उत्तरम् :कृष्ण: कंसं जघान। प्रश्न आ.दारपोषणे के रताः?उत्तरम् :केदारपोषणरता: दारपोषणे रताः। प्रश्न इ.कं शीतं न बाधते?उत्तरम् :कम्बलवन्तं शीतं न बाधते। 2. समानार्थकं शब्द लिखत । प्रश्न 1.समानार्थकं शब्द लिखत ।कृष्णः, गङ्गा, रतः, बलवान् ।उत्तरम् … Read more