Maharashtra State Board Class 10 Sanskrit Amod Solutions Chapter 3 सूक्तिसुधा
Sanskrit Amod Std 10 Digest Chapter 3 सूक्तिसुधा Textbook Questions and Answers भाषाभ्यासः श्लोकः 1 1. पूर्णवाक्येन उत्तरत। प्रश्न अ.का गुरूणां गुरुः ?उत्तरम् :विद्या गुरूणां गुरुः। प्रश्न आ.किं राजसु न पूज्यते ?उत्तरम् :धनं राजसु न पूज्यते। प्रश्न इ.कः पशुः एव ?उत्तरम् :विद्याविहीन : पशुः एव। 2. माध्यमभाषया उत्तरत । प्रश्न अ.‘विद्या नाम नरस्य’ . . … Read more